B 262-9 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 262/9
Title: Mahābhārata
Dimensions: 37 x 16 cm x 101 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/836
Remarks: Sabhāparvan


Reel No. B 262-9 Inventory No. 31173

Title Mahābhārata

Remarks The text covered is Sabhāparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged; the bottom part of fol. 1v has been damaged with loss of some lines and some letters has been rubbed on fol. 2r

Size 37.0 x 16.0 cm

Folios 101

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/836

Manuscript Features

svasti śrīcakracūḍāmaṇinārāyaṇe(!)rūpanaranārāya[ṇa]tyādivividhavirudāvalimānamānona(ṭū)śrīśrīśrī(‥)

There is a circle in the middle of fols. 1v and 101r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

vaiśampāyana uvāca ||

tato bravīn mamaḥ pārthaʼ vā(su)deva⟪kha⟫[[sya]] sanni(dhau) ||

prāṃjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ || (2) ||

maya uvāca

asmāt kṛṣṇāt susaṃrabdhā(t pā)vakāc ca didhakṣataḥ

tvayā trāto smi kauṃteya brūhi kiṃ karavāṇi te || 3 ||

arjjuna uvāca ||

kṛtam eva tvayā sarvaṃ svamitrāṇāṃ mahā(su)ra

prītimān bhava me nityaṃ prīti(manto) vayaṃ ca te 4 (fol. 1v1–4)

End

kurubhyo hi sadā manye pāṃḍavān balavattarān ||

tathā hi balavān rājā jarāsaṃdho mahāṃ(!)dyutiḥ || 28 ||

ba(!)hupraharaṇenaiva bhīmena nihato yudhi ||

tasya te śama evāstu pāṃḍavair bharatarṣabha || 39 ||

ubhayoḥ pa(kṣayor yuktaṃ) kiryatām aviśaṃkayā ||

evaṃ kṛte mahārāja paraṃ śreyas tvam āpsyasi || 40 ||

evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ ||

uktavān na hṛhītaṃ vai mayā putrahitaiṣiṇā || 41 || (fol. 100v9–101r1)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparvaṇi anudyūtaṃ samāptaṃ || 79 ||

etat savaṃ sabhāparva mayā khyātaṃ maharṣayaḥ ||

adhyāyāḥ saptatir jñeyās tathā dau cātra saṃkhyayā ||

ślokānāṃ dve sahasre tu sapta ślokaśatāni ca ||

ślokāś caikadaśa tathā parvaṇy asmin prakīrtitāḥ ||

iti sabhāparvva samāptaṃ ||

asyānaṃtaraṃ āraṇyakaṃ parva bhaviṣyati || (‥) ||

yasyāyam ādyaślokaḥ ||

janamejaya uvāca

athāsmin parvaṇi vṛttāṃtāḥ mayābhigamanaṃ || sabhānirmāṇaṃ || sabhāpraveśaḥ || …. duryodhanaciṃtā || dhṛtarāṣtramaṃtraḥ || pāṃḍavāhvānaṃ pāṃḍavaparājayaḥ || dyūtaṃ rājyaharaṇaṃ || draupadāpakarṣaṇaṃ || prakāśaḥ samāptim agamat || śubham astu || rāma ||     || śrī || || śrī || śrī || śrī || (fol. 101r1–4, 5–6 and 9–10)

Microfilm Details

Reel No. B 262/9

Date of Filming 03-04-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 54v–55r

Catalogued by RK

Date 07-02-2008

Bibliography