B 262-9 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 262/9
Title: Mahābhārata
Dimensions: 37 x 16 cm x 101 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/836
Remarks: Sabhāparvan
Reel No. B 262-9 Inventory No. 31173
Title Mahābhārata
Remarks The text covered is Sabhāparvan.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, damaged; the bottom part of fol. 1v has been damaged with loss of some lines and some letters has been rubbed on fol. 2r
Size 37.0 x 16.0 cm
Folios 101
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/836
Manuscript Features
svasti śrīcakracūḍāmaṇinārāyaṇe(!)rūpanaranārāya[ṇa]tyādivividhavirudāvalimānamānona(ṭū)śrīśrīśrī(‥)
There is a circle in the middle of fols. 1v and 101r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||
vaiśampāyana uvāca ||
tato bravīn mamaḥ pārthaʼ vā(su)deva⟪kha⟫[[sya]] sanni(dhau) ||
prāṃjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ || (2) ||
maya uvāca
asmāt kṛṣṇāt susaṃrabdhā(t pā)vakāc ca didhakṣataḥ
tvayā trāto smi kauṃteya brūhi kiṃ karavāṇi te || 3 ||
arjjuna uvāca ||
kṛtam eva tvayā sarvaṃ svamitrāṇāṃ mahā(su)ra
prītimān bhava me nityaṃ prīti(manto) vayaṃ ca te 4 (fol. 1v1–4)
End
kurubhyo hi sadā manye pāṃḍavān balavattarān ||
tathā hi balavān rājā jarāsaṃdho mahāṃ(!)dyutiḥ || 28 ||
ba(!)hupraharaṇenaiva bhīmena nihato yudhi ||
tasya te śama evāstu pāṃḍavair bharatarṣabha || 39 ||
ubhayoḥ pa(kṣayor yuktaṃ) kiryatām aviśaṃkayā ||
evaṃ kṛte mahārāja paraṃ śreyas tvam āpsyasi || 40 ||
evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ ||
uktavān na hṛhītaṃ vai mayā putrahitaiṣiṇā || 41 || (fol. 100v9–101r1)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparvaṇi anudyūtaṃ samāptaṃ || 79 ||
etat savaṃ sabhāparva mayā khyātaṃ maharṣayaḥ ||
adhyāyāḥ saptatir jñeyās tathā dau cātra saṃkhyayā ||
ślokānāṃ dve sahasre tu sapta ślokaśatāni ca ||
ślokāś caikadaśa tathā parvaṇy asmin prakīrtitāḥ ||
iti sabhāparvva samāptaṃ ||
asyānaṃtaraṃ āraṇyakaṃ parva bhaviṣyati || (‥) ||
yasyāyam ādyaślokaḥ ||
janamejaya uvāca
…
athāsmin parvaṇi vṛttāṃtāḥ mayābhigamanaṃ || sabhānirmāṇaṃ || sabhāpraveśaḥ || …. duryodhanaciṃtā || dhṛtarāṣtramaṃtraḥ || pāṃḍavāhvānaṃ pāṃḍavaparājayaḥ || dyūtaṃ rājyaharaṇaṃ || draupadāpakarṣaṇaṃ || prakāśaḥ samāptim agamat || śubham astu || rāma || || śrī || || śrī || śrī || śrī || (fol. 101r1–4, 5–6 and 9–10)
Microfilm Details
Reel No. B 262/9
Date of Filming 03-04-1972
Exposures 105
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 54v–55r
Catalogued by RK
Date 07-02-2008
Bibliography